E 1685-25 Jñānadīpapradarśinī

Manuscript culture infobox

Filmed in: E 1685/25
Title: Jñānadīpapradarśinī
Dimensions: 28.6 x 9.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.:
Remarks:


Reel No. E 1685-25

Title Jñānadīpapradarśinī

Author Vidyānandanātha

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 28.6 x 9.5 cm

Binding Hole

Folios 4

Lines per Folio 6

Foliation figures in the right margin of the verso

Owner / Deliverer Dharma Vajrācārya

Place of Deposite Kathmandu

Manuscript Features

Excerpts

Beginning

|| || tad uktaṃ saṃketapaddhatyāṃ ||

amrāntaro(!) tu pīṭhasthā mahātripurasundarī ||
śaktisthānasamuddiṣṭo yo hy enān ucaren(!) namaḥ ||
so 'cirāl labhate siddhiṃ vākkāmaviṣanāśanīm ||
chinnā rudrāś ca ye mantrāḥ kaulitā mūrcchitāś ca ye ||
sidhyanti te 'cirāt tasya śaktivisphārabṛṃhitāḥ ||
mantrāvidyāś ca mantrāś ca yantraṃ mantrāś ca saṃsthitaṃ ||
tad ahaṃ pīṭharājeśaṃ oṃṅ(!)kārākhyaṃ namā⟪na⟫my ahaṃ ||
vākkāyaviṣamokṣāṇām ālayaṃ sarvvasiddhidaṃ ||
śrīpīṭharājaṃ duḥprekṣan tad ahaṃ saraṇāśraye ||
ajñānatimire dhvaṃsād ājñāsphārapradarśanam || (fol. 210r1-6)


End

athātaḥ saṃpravakṣyāmi dvīpāmnāyaṃ kramāgataṃ ||
susame bhūpradeśe tu nimnonnaṃta(!)vivarjjite ||
pūrvvapaścātpanaṃ(!) sūtraṃ catuṣkaṃ viniveśayet ||
dakṣasaumyāyatān eva punaś ca caturo nyaset ||
koṣṭhakā nava siddhyanti vinyasat(!) teṣu mātṛkān ||
madhyakoṣṭhe nyased yugmān svarān pūrvvāditaḥ kramāt ||
kādipaṃcakam atraindryā dikṣu madhye ca vinyaset ||
āgne /// (fol. 213v3-7)


|| ○ || iti śrīvidyānandanāthaviracitāyāṃ śrījñānadīpapradarśinyāṃ pāraṃparyyapaddhatiś caturviṃśatiḥ || 24 || || (fol. 213v2-3)

Microfilm Details

Reel No. E 1685/25

Date of Filming 18-07-1984

Used Copy Berlin

Type of Film negative

Catalogued by AM