E 1685-25 Jñānadīpapradarśinī
Manuscript culture infobox
Filmed in: E 1685/25
Title: Jñānadīpapradarśinī
Dimensions: 28.6 x 9.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.:
Remarks:
Reel No. E 1685-25
Title Jñānadīpapradarśinī
Author Vidyānandanātha
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 28.6 x 9.5 cm
Binding Hole
Folios 4
Lines per Folio 6
Foliation figures in the right margin of the verso
Owner / Deliverer Dharma Vajrācārya
Place of Deposite Kathmandu
Manuscript Features
Excerpts
Beginning
|| || tad uktaṃ saṃketapaddhatyāṃ ||
amrāntaro(!) tu pīṭhasthā mahātripurasundarī ||
śaktisthānasamuddiṣṭo yo hy enān ucaren(!) namaḥ ||
so 'cirāl labhate siddhiṃ vākkāmaviṣanāśanīm ||
chinnā rudrāś ca ye mantrāḥ kaulitā mūrcchitāś ca ye ||
sidhyanti te 'cirāt tasya śaktivisphārabṛṃhitāḥ ||
mantrāvidyāś ca mantrāś ca yantraṃ mantrāś ca saṃsthitaṃ ||
tad ahaṃ pīṭharājeśaṃ oṃṅ(!)kārākhyaṃ namā⟪na⟫my ahaṃ ||
vākkāyaviṣamokṣāṇām ālayaṃ sarvvasiddhidaṃ ||
śrīpīṭharājaṃ duḥprekṣan tad ahaṃ saraṇāśraye ||
ajñānatimire dhvaṃsād ājñāsphārapradarśanam || (fol. 210r1-6)
End
athātaḥ saṃpravakṣyāmi dvīpāmnāyaṃ kramāgataṃ ||
susame bhūpradeśe tu nimnonnaṃta(!)vivarjjite ||
pūrvvapaścātpanaṃ(!) sūtraṃ catuṣkaṃ viniveśayet ||
dakṣasaumyāyatān eva punaś ca caturo nyaset ||
koṣṭhakā nava siddhyanti vinyasat(!) teṣu mātṛkān ||
madhyakoṣṭhe nyased yugmān svarān pūrvvāditaḥ kramāt ||
kādipaṃcakam atraindryā dikṣu madhye ca vinyaset ||
āgne /// (fol. 213v3-7)
|| ○ || iti śrīvidyānandanāthaviracitāyāṃ śrījñānadīpapradarśinyāṃ pāraṃparyyapaddhatiś caturviṃśatiḥ || 24 || || (fol. 213v2-3)
Microfilm Details
Reel No. E 1685/25
Date of Filming 18-07-1984
Used Copy Berlin
Type of Film negative
Catalogued by AM